षष्ठ्या आक्रोशे

6-3-21 षष्ठ्याः आक्रोशे अलुक् उत्तरपदे

Kashika

Up

index: 6.3.21 sutra: षष्ठ्या आक्रोशे


आक्रोशे गम्यमाने उत्तरपदे षष्ठ्या अलुग् भवति। चौरस्यकुलम्। वृषलस्यकुलम्। आक्रोशे इति किम्? ब्राह्मनकुलम्। षष्ठीप्रकरणे वाग्दिक्पश्यद्भ्यो युक्तिदण्डहरेषु यथासङ्ख्यमलुग् वक्तव्यः। वाचोयुक्तिः। दिशोदण्डः। पश्यतोहरः। आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च अलुग् वक्तव्यः। अमुस्यापत्यमामुस्यायणः। नडादित्वात् फक्। अमुष्य पुत्रस्य भावः आमुस्यपुत्रिका। मनोज्ञादित्वद् वुञ्। तथा आमुस्यकुलिका इति। देवानाम्प्रिय इत्यत्र च षष्ठ्या अलुग् वक्तव्यः। देवानम् प्रियः। शेपपुच्छलङ्कूलेषु शुनः संज्ञायां अलुग् वक्तव्यः। शुनःशेपः। शुनःपुच्छः। शुनोलाङ्गूलः। दिवश्च दासे षष्ठ्या अलुग् वक्तव्यः। दिवोदासाय गायति।

Siddhanta Kaumudi

Up

index: 6.3.21 sutra: षष्ठ्या आक्रोशे


चौरस्यकुलम् । आक्रोशे किम् । ब्राह्मणकुलम् ।<!वाद्गिक्पश्यद्भ्यो युक्तिदण्डहरेषु !> (वार्तिकम्) ॥ वाचोयुक्तिः । दिशोदण्डः । पश्यतोहरः ।<!आमुष्यायणामुष्यपुत्रिकामुष्यकुलिकेति च !> (वार्तिकम्) ॥ आमुष्यापत्यमामुष्यायणः । नडादित्वात्फक् । अमुष्यपुत्रस्य भाव आमुष्यपुत्रिका । मनोज्ञादित्वाद्वुञ् । एवमामुष्यकुलिका ।<!देवानांप्रिय इति च मूर्खे !> (वार्तिकम्) ॥ अन्यत्र देवप्रियः ।<!शेपपुच्छलाङ्गलेषु शुनः !> (वार्तिकम्) ॥ शुनः शेपः । शुनः पुच्छः । शुनोलाङ्गूलः ।<!दिवसश्च दासे !> (वार्तिकम्) ॥ दिवोदासः ॥

Balamanorama

Up

index: 6.3.21 sutra: षष्ठ्या आक्रोशे


षष्ठ्या आक्रोशे - षष्ठआ आक्रोशे । 'अलुगुत्तरपदे' इति शेषः । आक्रोशो-निन्दा । वाग्दिक् । वाक्, दिक् , पश्यत्-एतेभ्यः परस्याः षष्ठआ अलुक् स्यात्-युक्ति, दण्ड, हर एतेषु क्रमादुत्तरपदेषु परेष्वित्यर्थः । वाचोयुक्तिरिति । शब्दप्रयोग इत्यर्थः । दिशोदण्ड इति । अधिकरणस्य शेषत्वविवक्षायां षष्ठी । पश्यतोहर इति । पस्यन्तमनादृत्य हरतीत्यर्थः । 'षष्ठी चानादरे' इति षष्ठी । आमुष्यायणेति । वार्तिकमिदम् । एते निपात्यन्ते । अमुष्येति । अमुष्याषत्यमित्यर्थेनडादिभ्यः फगि॑ति फकि आयन्नादेशे आदिवृद्धौ तद्धितान्तत्वात्प्रातिपदिकतया तदवयवत्वात्प्राप्तस्य सुब्लुको निषेधे नस्य णत्वे 'आमुष्यायण' इति रूपमित्यर्थः । अमुष्य पुत्र इति विग्रहे षष्ठीसमासे षष्ठआ अलुकि 'अमुष्यपुत्र' शब्दः । अमुष्यपुत्रस्य भाव इत्यर्थेद्वन्द्वमनोज्ञादिभ्यश्चे॑ति वुञि अकादेशे पुत्रशब्दात्सुपो लुकि आदिवृद्धौ स्त्रीत्वाट्टापिप्रत्ययस्था॑दितीत्त्वे आमुष्यपुत्रिकाशब्द इत्यर्थः । एवमिति । अमुष्य कुलमिति षष्ठीसमासे षष्ठआ अलुकि अमुष्यकुलशब्दाद्बुञादिः पूर्ववदित्यर्थः । देवानामिति । वार्तिकमिदम् ।मूर्खः-अज्ञः ।दिवु क्रीडायाम् । देवाः-क्रीडासक्ता मूर्खाः, तेषां प्रियोषप्रि मूर्ख एव, मूर्खप्रियस्यावश्यं मूर्खत्वादितिअजेर्वी॑त्यत्र कैयटः । शेपपुच्छेति । वार्तिकमिदम् । षष्ठआ अलु॑गिति सेषः । संज्ञायामिति ।भाष्यम् ष शुनश्शेप इति । शुनः शेप इव शेपो यस्येति विग्रहः ।मेढ्रो मेहनशेपसी॑ । शेफशब्दोऽप्यस्ति, 'शेपाय स्वाहा' इति दर्शनात् । शुनःपुच्छ इति । शुनः पुच्छमिव पुच्छं यस्येति विग्रहः । एवं शुनोलाङ्गूल इत्यपि । ऋषिविशेषणां संज्ञा एताः । दिवश्च दासे इति । वार्तिकम् ।षष्ठआ अलु॑गिति शेषः । दिवोदास इति कश्चिद्राजर्षिरयम् ।

Padamanjari

Up

index: 6.3.21 sutra: षष्ठ्या आक्रोशे


एपश्यतोहर इति । षष्ठी चानादरे इति षष्ठी, पश्यन्तमनादृत्य हरतीत्यर्थः । शुनः शेप इति । आकारन्तोऽप्यस्ति शेपशब्दः न केवलं सकारान्तः । शुन इव शेपमस्येति बहुव्रीहिः । एवं पुच्छलाङ्गूलाभ्यामपि बहुव्रीहिः । ऋषिविशेषाणामेताः संज्ञाः ॥