स्थे च भाषायाम्

6-3-20 स्थे च भाषायाम् अलुक् उत्तरपदे सप्तम्याः

Kashika

Up

index: 6.3.20 sutra: स्थे च भाषायाम्


स्थे च उत्तरपदे भाषायाम् सप्तम्या अलुक् न भवति। समस्थः। विषमस्थः। कूटस्थः। पर्वतस्थः। भाषायाम् इति किम्? कृणोम्यारेष्ठः। पूर्वपदात् 8.3.106 इति षत्वम्।

Siddhanta Kaumudi

Up

index: 6.3.20 sutra: स्थे च भाषायाम्


सप्तम्या अलुङ्न । समस्थः । भाषायां किम् । कृष्णोऽस्याखरेष्ठः ॥

Balamanorama

Up

index: 6.3.20 sutra: स्थे च भाषायाम्


स्थे च भाषायाम् - स्थे च भाषायाम् ।अनन्तरस्ये॑ति न्यायात्तत्पुरुषे कृती॑त्यस्यैवायं निषेधः । अत एव 'अनेकमन्यपदार्थे' इति सूत्रभाष्येसप्तम्युपमानपूर्वपदस्ये॑ति वार्तिकव्याख्यावसरे कण्ठेस्थः कालो यस्येति विग्रहे कण्ठेस्थशब्दस्य समासत्वमभ्युपगम्य उत्तरपदलोप उपन्यस्तः सङ्गच्छते । यदा तुअमूर्धंमस्तका॑दित्यस्याप्ययं निषेधः स्यात्तर्हि तदसङ्गतिः स्यात्, लुक्प्रसङ्गात् ।

Padamanjari

Up

index: 6.3.20 sutra: स्थे च भाषायाम्


आखरेष्ठ इति । स्थः क चेति कः ॥