6-3-19 न ईन्सिद्धबध्नातिषु च अलुक् उत्तरपदे सप्तम्याः
index: 6.3.19 sutra: नेन्सिद्धबध्नातिषु
इन्नन्ते उत्तरपदे सिद्धशब्दे बध्नातौ च परतः सप्तम्याः अलुग् न भवति। स्थण्दिलवर्ती। सिद्ध साङ्काश्यसिद्धः। काम्पिल्यसिद्धः। बध्नाति चक्रबद्धः। चारबद्धः। सप्तमी इति योगविभागात् समासः। चक्रबन्धः इति केचिदुदाहरन्ति, तत् पचाद्यजन्तम् द्रष्टव्यम्। घञन्ते हि बन्धे च विभाषा 6.3.13 इत्युक्तम्।
index: 6.3.19 sutra: नेन्सिद्धबध्नातिषु
इन्नन्तादिषु सप्तम्या अलुङ्न । स्थण्डिलशायी । सांकाश्यसिद्धः । चक्रबद्धः ॥
index: 6.3.19 sutra: नेन्सिद्धबध्नातिषु
नेन्सिद्धबध्नातिषु - नेन्सिद्धबन्धानादिषु च । चक्रबद्ध इति ।साधनं कृते॑ति क्तान्तेन सप्तम्यन्तस्य समासः ।