इकः सुञि

6-3-134 इकः सुञि उत्तरपदे संहितायाम् ऋचि

Kashika

Up

index: 6.3.134 sutra: इकः सुञि


सुञ् निपातो गृह्यते। इगन्तरय सुञि परतो मन्त्रविषये दीर्घो भवति। अभी षु णः सखीनाम्। ऊर्ध्व ऊ षु ण ऊतये। सुञः 8.3.107 इति षत्वम्, नश्च धातुस्थोरुषुभ्यः 8.4.27 इति णत्वम्।

Siddhanta Kaumudi

Up

index: 6.3.134 sutra: इकः सुञि


ऋचि दीर्घ इत्येव । अभीषुणः सखीनाम् (अ॒भीषुणः॒ सखी॑नाम्) । सुञः <{SK3644}> इति षः । नश्च धातुस्थोरुषभ्यः <{SK3649}> इति णः ।

Padamanjari

Up

index: 6.3.134 sutra: इकः सुञि


सुञिति निपातस्य ग्रहणम्, तस्य च ञकारोऽत्रैव विशेषणार्थः । ऊषुण इति । उकारस्य दीर्घः ॥