6-3-133 ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम् उत्तरपदे संहितायाम्
index: 6.3.133 sutra: ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्
ऋचि विषये तु नु घ मक्षु तङ् कु त्र उरुष्य इत्येषां दीर्घो भवति। आ तू न इन्द्र वृत्रहन्। नु नू करणे। घ उत वा घा स्यालात्। मक्षु मक्षू गोमन्तमीमहे। तङ् भरता जातवेदसम्। तङिति थादेशस्य ङीत्वपक्षे ग्रहणं, तेन इह न भवति, शृणोत ग्रावाणः। कु कूमनः। त्र अत्रा गौः। उरुष्य उरुष्या णो।
index: 6.3.133 sutra: ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्
दीर्घः स्यात् । आ तू न इन्द्र (आ तू न॑ इन्द्र) । नू मर्तः (नू मर्तः॑) । उत वा घा स्यालात् (उ॒त वा॑ घा स्या॒लात्) । मक्षू गोमन्तमीमहे (म॒क्षू गोम॑न्तमीमहे) । भरता जातवेदसम् (भर॑ता जातवे॑दसम्) । तङिति थादेशस्य ङित्वपक्षे ग्रहणम् । तेनेह न । शृणोत ग्रावाणः (शृ॒णोत॑ ग्रावाणः) । कूमनाः (कूम॑नाः) । अत्रा ते भद्रा (अत्रा॑ ते भ॑द्रा) । यत्रा नश्चका (यत्रा॑ नश्च॒का) । उरूष्याणः (उरू॒ष्याणः॑) ।
index: 6.3.133 sutra: ऋचि तुनुघमक्षुतङ्कुत्रोरुष्याणाम्
एमन्त्रे इति प्रकृति ऋग्ग्रहणं मन्त्रविशेषप्रतिपत्यर्थम् । घ इति स्वरुपग्रहणम्, न तरप्तमपोः, च्छन्दसि घशब्दस्यैव दीर्घदर्शनात् । उत वा घा स्यालादिति । भार्याया भ्राता स्यालः ततः पञ्चमी । तङिति थादेशस्य ङ्त्विपक्षे ग्रहणमिति । लोण्मध्यमपुरुषबहुवचनस्य थस्य लोटो लङ्वत् इत्यतिदेशेन यस्तादेशस्तस्य यदा ङ्त्विं तदा ग्रहणमित्यर्थः । एशृणोत ग्रावाण इति । तप्तनप्तनथनाश्चेति तबादेशः । अत्र पित्वान्ङ्त्विं नास्ति । तङिति प्रत्याहारग्रहणमिति तु वृतौ न क्वापि पाठो दृश्यते । यच्च तत्रोक्तम् - लोण्मध्यमपुरुषबहुवचनादारभ्य आ महिङे ङ्कारत्प्रत्याहारः इति, तदाप्ययुक्तमसन्निविष्टेन प्रत्याहारायोगात् । उरुष्या ण इति । रुष्यतिः कण्ड्वादियगन्तो रक्षतिकर्मा लोट्, सेर्हिः, अतो हेः इति लुक्, न इत्यस्य नश्च धातुस्थोरुषुभ्यः इति णत्वम् ॥