ओषधेश्च विभक्तावप्रथमायाम्

6-3-132 ओषधेः च विभक्तौ अप्रथमायाम् उत्तरपदे संहितायाम् मन्त्रे

Kashika

Up

index: 6.3.132 sutra: ओषधेश्च विभक्तावप्रथमायाम्


मन्त्रे इति वर्तते। ओषधिशब्दस्य विभक्तावप्रथमायां परतः दीर्घो भवति। ओषधीभिरपीतत्। नमः पृथिव्यै नम ओषधीभ्यः। विभक्तौ इति किम्? ओषधिपते। अप्रथमायाम् इति किम्? स्थिरेयमस्त्वोषधिः।

Siddhanta Kaumudi

Up

index: 6.3.132 sutra: ओषधेश्च विभक्तावप्रथमायाम्


दीर्घः स्यान्मत्रे । यदोषधीभ्यः (यदोष॑धीभ्यः) । अदधात्योषधीषु (अ॒द॒धा॒त्योष॑धीषु) ।