मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ

6-3-131 मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ उत्तरपदे संहितायाम्

Kashika

Up

index: 6.3.131 sutra: मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ


मन्रविषये सोम अश्व इन्द्रिय विश्वदेव्य इत्येतेषां मतुप्प्रत्यये परतः दीर्थो भवति। सोमावती। अश्ववती। इन्द्रियावती। विश्वदेव्यावती।

Siddhanta Kaumudi

Up

index: 6.3.131 sutra: मन्त्रे सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ


दीर्घः स्यान्मन्त्रे । अश्वावतीं सोमावतीम् (अ॒श्वा॒व॒तीं सो॑माव॒तीम्) । इन्द्रियावान्मदिन्तमः (इ॒न्द्रि॒यावा॑न्म॒दिन्त॑मः ) । विश्वकर्मणा विश्वदेव्यावता (वि॒श्वक॑र्मणा वि॒श्वदे॑व्यावता) ।