6-3-129 नरे सञ्ज्ञायाम् उत्तरपदे संहितायाम् विश्वस्य
index: 6.3.129 sutra: नरे संज्ञायाम्
नरशब्द उत्तरपदे संज्ञायाम् विषये विश्वस्य दीर्घो भवति। विश्वानरो नाम यस्य वैश्वानरिः पुत्रः। संज्ञायाम् इति किम्? विश्वे नरा यस्य स विश्वनरः।
index: 6.3.129 sutra: नरे संज्ञायाम्
विश्वानरः ॥
index: 6.3.129 sutra: नरे संज्ञायाम्
नरे संज्ञायाम् - नरे संज्ञायाम् । 'विआस्य दीर्घ' इति शेषः ।विआस्य वसुराटो॑रिति पूर्वसूत्राद्विआस्येत्यनुवर्तते ।