चितेः कपि

6-3-127 चितेः कपि उत्तरपदे संहितायाम्

Kashika

Up

index: 6.3.127 sutra: चितेः कपि


चितिशब्दस्य कपि परतः दीर्घो भवति। एकचितीकः। द्विचितीकः। त्रिचितीकः।

Siddhanta Kaumudi

Up

index: 6.3.127 sutra: चितेः कपि


एकचितीकः ॥

Balamanorama

Up

index: 6.3.127 sutra: चितेः कपि


चितेः कपि - चितेः कपि । 'दीर्घ' इति शेषः । एकचितीक इति ।अग्न्याख्यस्थण्डिलविशेष॑ इति शेषः । एका चितिर्यस्येति विग्रहः । शैषिकः कप् । द्विचितीक इति । द्वे चिती यस्येति विग्रहः ।