चितेः कपि

6-3-127 चितेः कपि उत्तरपदे संहितायाम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

चितिशब्दस्य कपि परतो दीर्घो भवति। एकचितीकः। द्विचितीकः। त्रिचितीकः॥

Siddhanta Kaumudi

Up

एकचितीकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<चितेः कपि>> - चितेः कपि । 'दीर्घ' इति शेषः । एकचितीक इति ।अग्न्याख्यस्थण्डिलविशेष॑ इति शेषः । एका चितिर्यस्येति विग्रहः । शैषिकः कप् । द्विचितीक इति । द्वे चिती यस्येति विग्रहः ।

Padamanjari

Up