छन्दसि च

6-3-126 छन्दसि च उत्तरपदे संहितायाम् अष्टनः

Kashika

Up

index: 6.3.126 sutra: छन्दसि च


छन्दसि विषयेऽष्टनः उत्तरपदे दीर्घो भवति। आग्नेयमष्टाकपालं निर्वपेत् चरुम्। अष्टाहिरण्या दक्षिणा। अष्टापदी देवता सुमती। अष्टौ पादौ अस्याः इति बहुव्रीहौ पादस्य लोपे कृते पादोऽन्यतरस्याम् 4.1.8 इति ङीप्। गवि च युक्ते भाषायामाष्टनो दीर्घो भवतीति वक्तव्यम्। अष्टागवम् शकटम्।

Siddhanta Kaumudi

Up

index: 6.3.126 sutra: छन्दसि च


अष्टन आत्वं स्यादुत्तरपदे । अष्टापदी (अ॒ष्टाप॑दी) ।

Padamanjari

Up

index: 6.3.126 sutra: छन्दसि च


अष्टाकपालमिति । आन्महतः इत्यत्राष्टनः कपाले हविषीति अष्टागवं शकटमिति च व्युत्पादितम्, इदं तु व्युत्वतिविकल्पप्रदर्शनार्थमात्वं वा, दीर्घो वेति ॥