अष्टनः संज्ञायाम्

6-3-125 अष्टनः सञ्ज्ञायाम् उत्तरपदे संहितायाम्

Kashika

Up

index: 6.3.125 sutra: अष्टनः संज्ञायाम्


अष्टनित्येतस्य उत्तरपदे संज्ञायां दीर्घो भवति। अष्टावक्रः। अष्टाबन्धुरः। अष्टापदम्। संज्ञायाम् इति किम्? अष्टपुत्रः। अष्टभार्यः।

Siddhanta Kaumudi

Up

index: 6.3.125 sutra: अष्टनः संज्ञायाम्


उत्तरपदे दीर्घः । अष्टापदम् । संज्ञायां किम् । अष्टपुत्रः ॥

Balamanorama

Up

index: 6.3.125 sutra: अष्टनः संज्ञायाम्


अष्टनः संज्ञायाम् - अष्टनः संज्ञायाम् । शेषपूरणेन सूत्रं व्याचष्टे — उत्तरपदे दीर्घ इति । अष्टापदमिति । संज्ञात्वमन्वेषणीयम् ।