इकः काशे

6-3-123 इकः काशे उत्तरपदे संहितायाम् उपसर्गस्य

Kashika

Up

index: 6.3.123 sutra: इकः काशे


इगन्तस्य उपसर्गस्य काशशब्दे उत्तरपदे दीर्घो भवति। नीकाशः। वीकाशः। अनूकाशः। पचाद्यच्प्रत्ययान्तोऽयं काशशब्दः, न तु घञन्तः। इकः इति किम्? प्रकाशः।

Siddhanta Kaumudi

Up

index: 6.3.123 sutra: इकः काशे


इगन्तस्योपसर्गस्य दीर्घः स्यात्काशे । वीकाशः । नीकाशः । इकः किम् । प्रकाशः ॥

Balamanorama

Up

index: 6.3.123 sutra: इकः काशे


इकः काशे - इकः काशे । नीकाश इति । पचाद्यजन्तत्वात्पूर्वेण न प्राप्तिः ।

Padamanjari

Up

index: 6.3.123 sutra: इकः काशे


पचाद्यच्प्रत्ययान्तोऽयं काशशब्द इति । नघञन्तः, तत्र पूर्वेणैव सिद्धम् । यथा निगमे - प्राकाशावध्वर्यवे ददातीति । इको वहेऽपीलोः इत्यत्र पूर्वपदमात्रस्येष्यते, इह तूपसर्गस्य तेन द्विरिक इत्युक्तम् ॥