उपसर्गस्य घञ्यमनुष्ये बहुलम्

6-3-122 उपसर्गस्य घञि अमनुष्ये बहुलम् उत्तरपदे संहितायाम्

Kashika

Up

index: 6.3.122 sutra: उपसर्गस्य घञ्यमनुष्ये बहुलम्


उपसर्गस्य घञन्ते उत्तरपदे अमनुष्येऽभिधेये बहुलं दीर्घो भवति। वीक्लेदः। वीमार्गः। अपामार्गः। न च भवति। प्रसेवः। प्रसारः। सादकारयोः कृत्रिमे दीर्घो भवति। प्रासादः। प्राकारः। कृत्रिमे इति किम्? प्रसादः। प्रकारः। वेशादिषु विभाषा दीर्घो भवति। प्रतिवेशः, प्रतीवेशः। प्रतिरोधः, प्रतीरोधः। अमनुष्ये इति किम्? निषादो मनुष्यः।

Siddhanta Kaumudi

Up

index: 6.3.122 sutra: उपसर्गस्य घञ्यमनुष्ये बहुलम्


उपसर्गस्य बहुलं दीर्घः स्याद्घञन्ते परे नतु मनुष्ये । परीपाकः । परिपाकः । अमनुष्ये किम् । निषादः ॥

Balamanorama

Up

index: 6.3.122 sutra: उपसर्गस्य घञ्यमनुष्ये बहुलम्


उपसर्गस्य घञ्यमनुष्ये बहुलम् - उपसर्गस्य । परीपाक इति । पचेर्भावे घञ्, उपधावृद्धिः ।चजोः कु घिण्ण्यतो॑रिति कुत्वम् । निषाद इति । पुलिन्दो नाम मनुष्यजातिविशेषः । निषीदत्यस्मिन् पापमिति निषादः ।हलश्चे॑त्यधिकरणे घञ् । दौवारिके प्रतीहारशब्दे दीर्घस्त्वप्रामाणिकः । यद्वा प्रतीहारो द्वारम्, तत्स्थत्वान्मनुष्ये गौणः ।