इकः वहेऽपीलोः

6-3-121 इकः वहेः अपीलोः उत्तरपदे संहितायाम्

Kashika

Up

index: 6.3.121 sutra: इकः वहेऽपीलोः


इगन्तस्य पूर्वपदस्य पीलुवर्जितस्य वहे उत्तरपदे दीर्घो भवति। ऋषीवहम्। कपीवहम्। मुनीवहम्। इकः इति किम्? पिण्डवहम्। अपीलोः इति किम्? पीलुवहम्। अपील्वादीनाम् इति वक्तव्यम्। इह मा भूत्, चारुवहम्।

Siddhanta Kaumudi

Up

index: 6.3.121 sutra: इकः वहेऽपीलोः


इगन्तस्य दीर्घः स्याद्वहे । ऋषीवहम् । इकः किम् । पिण्डवहम् । अपीलोः किम् । पीलुवहम् ।<!अपील्वादीनामिति वाच्यम् !> (वार्तिकम्) ॥ दारुवहम् ॥

Balamanorama

Up

index: 6.3.121 sutra: इकः वहेऽपीलोः


इकः वहे अपीलोः - इको वहेऽपीलोः ।अपीलो॑रिति च्छेदः । इगन्तस्येति ।पूर्वपदस्ये॑ति शेषः ।

Padamanjari

Up

index: 6.3.121 sutra: इकः वहेऽपीलोः


ऋषीवहादयः षष्ठीसमासः । वहशब्दः पचाद्यजन्तः ॥ एउपसर्गस्य घञ्यनुष्ये बहुलम् ॥ उपसर्गाद् घञोऽविधानादुतरपदाधिकारेऽप्यत्र तदन्तविधिर्विज्ञायत इत्याह - घञन्त उतरपदे इति । वीमार्ग इति । मृजेर्वृद्धिः । कृत्रिमम् - करणेन निर्वृतम् । पुरुषव्यापाराभिनिर्वृतमित्यर्थः । निषीदत्यस्मिन्पापमिति निषादः, हलश्चेति घञ् ॥