शरादीनां च

6-3-120 शरादीनां च उत्तरपदे संहितायाम् मतौ

Kashika

Up

index: 6.3.120 sutra: शरादीनां च


शरादीनां च मतौ दीर्घो भवति संज्ञायां विषये। शरावती। वंशावती। शर। वंश। धूम। अहि। कपि। मणि। मुनि। शुचि। हनु। शरादिः। संज्ञायाम् 8.2.11 इति मतोर्वत्वम्। यवादित्वात् व्रीह्यादिभ्यो न भवति।

Siddhanta Kaumudi

Up

index: 6.3.120 sutra: शरादीनां च


शरावती ॥

Balamanorama

Up

index: 6.3.120 sutra: शरादीनां च


शरादीनां च - शरादीनां च । मतौ दीर्घः संज्ञाया॑मिति शेषः । अबह्वच्कत्वात्पूर्वेण न प्राप्तिः । शरावतीति । शरा अस्यां सन्तीति विग्रहः । नदीविशेषस्य नाम ।