मतौ बह्वचोऽनजिरादीनाम्

6-3-119 मतौ बह्वचः अनजिरादीनाम् उत्तरपदे संहितायाम्

Kashika

Up

index: 6.3.119 sutra: मतौ बह्वचोऽनजिरादीनाम्


मतौ परतो बह्वचोऽजिरादिवर्जितस्य दीर्घो भवति संज्ञायाम् विषये। उदुम्बरावती। मशकावती। वीरणावती। पुष्करावती। अमरावती। नद्यां मतुप् 4.2.85 इति मतुप्प्रत्ययः। संज्ञायाम् 8.2.11 इति मतोर्वत्वम्। बह्वचः इति किम्? व्रीहिमती। अनजिरादीनाम् इति किम्? अजिरवती। खदिरवती। पुलिनवती। हंसकारण्डववती। चक्रवाकवती। संज्ञायाम् इत्येव, वलयवती।

Siddhanta Kaumudi

Up

index: 6.3.119 sutra: मतौ बह्वचोऽनजिरादीनाम्


अमरावती । अनजिरादीनां किम् । अजिरवती । बह्वचः किम् । व्रीहिमती । संज्ञायामित्येव । नेह । वलयवती ॥

Balamanorama

Up

index: 6.3.119 sutra: मतौ बह्वचोऽनजिरादीनाम्


मतौ बह्वचोऽनजिरादीनाम् - मतौ । मतुप्प्रत्यये परे बह्वचो दीर्घः स्यात्संज्ञायां, न त्वजिरादीनामित्यर्थः । अमरावतीति । इन्द्रनगर्याः संज्ञेयम् । अमरा अस्यां सन्तीति विग्रहः ।मादुपधायाश्चे॑ति,संज्ञाया॑मिति वा मस्य वः । अजिरवतीति । नदीविशेषस्य संज्ञेयम् । वलयवतीति । अनजिरादित्वेऽप्यसंज्ञात्वान्न दीर्घ इति भावः ।

Padamanjari

Up

index: 6.3.119 sutra: मतौ बह्वचोऽनजिरादीनाम्


संज्ञायामिति मतोर्वत्वमिति । यद्यप्युदाहृतेषु मादुपधायाः इति वत्वं सिद्धम्, तथापि संज्ञायामत्रापि परत्वादनेनैव वत्वं युक्तम् । प्रत्युदाहरणे च व्रीहिमतीत्यत्रापि नानेन वत्वमित्येतदुपन्यस्तम् । अजिरादिष्वबह्वचां पाठ उषसमस्तार्थः ॥