6-3-12 अमूर्धमस्तकात् स्वाङ्गात् अकामे अलुक् उत्तरपदे हलदन्तात् सप्तम्याः
index: 6.3.12 sutra: अमूर्धमस्तकात् स्वाङ्गादकामे
मूर्धमस्तकवर्जितात् स्वाङ्गादुत्तरस्याः सप्तम्याः अकामे उत्तरपदेऽलुग् भवति। कण्ठे कालोऽस्य कण्ठेकालः। उरसिलोमा। उदरेमणिः। अमूर्धमस्तकातिति किम्? मूर्धशिखः। मस्तकशिखः। अकामे इति किम्? मुखे कामोऽस्य मुखकामः। स्वाङ्गातिति किम्? अक्षशौण्डः। हलदन्तातित्येव, अङ्गुलित्राणः। जङ्घावलिः।
index: 6.3.12 sutra: अमूर्धमस्तकात् स्वाङ्गादकामे
कण्ठेकालः । उरसिलोमा । अमूर्धमस्तकात् किम् । मूर्धशिखः । मस्तकशिखः । अकामे किम् । मुखे कामोऽस्य मुखकामः ॥
index: 6.3.12 sutra: अमूर्धमस्तकात् स्वाङ्गादकामे
अमूर्धमस्तकात् स्वाङ्गादकामे - अमूर्धमस्तकात् । मूर्धंमस्तकशब्दवर्जितात्स्वाङ्गवाचकात्सप्तम्या अलुक्स्यात्, नतु कामशब्दे उत्तरपदे इत्यर्थः । अत्र संज्ञायामित्यनुवर्तते । अत एवह्मद्द्युभ्यां चे॑त्यत्र ह्मद्ग्रहणमर्थवत् । कण्ठेकाल इति । शिवस्य नाम । उरसिलोमेति । कस्यचिन्नाम । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः ।
index: 6.3.12 sutra: अमूर्धमस्तकात् स्वाङ्गादकामे
उदाहरणेषु प्रत्युदारहणेषु च व्यधिकरणपदो बहुव्रीहिः । अक्षशौण्ड इति । सप्तमी शौण्ड्èअः इति तत्पुरुषः ॥