6-3-13 बन्धे च विभाषा अलुक् उत्तरपदे हलदन्तात् सप्तम्याः
index: 6.3.13 sutra: बन्धे च विभाषा
बन्धः इति घञन्तो गृह्यते। तस्मिन्नुत्तरपदे हलदन्त्तदुत्तरस्याः सप्तम्याः विभाषा अलुग् भवति। हस्तेबन्धः, हस्तबन्धः। चक्रेबन्धः, चक्रबन्धः। उभयत्र विभाषेयम्। स्वङ्गाद् धि बहुव्रिहौ पूर्वेण नित्यमलुक् प्राप्नोति, तत्पुरुषे तु स्वङ्गादस्वाङ्गाच् च नैन्सिद्धबध्नातिसु च 6.3.19 इति प्रतिषेधः प्राप्नोति। हलदन्तादित्येव, गुप्तिबन्धः।
index: 6.3.13 sutra: बन्धे च विभाषा
हलदन्तात्सप्तम्या अलुक् । हस्तेबन्धः हस्तबन्धः हलदन्तेति किम् । गुप्तिबन्धः ॥
index: 6.3.13 sutra: बन्धे च विभाषा
बन्धे च विभाषा - बन्धे च विभाषा । शेषपूरणेन सूत्रं व्याचष्टे — हलदन्तादिति । बस्तेबन्ध इति । संज्ञायामिति सप्तमीत्तपुरुषोऽयम् । इह तत्पुरुष इति संबध्यते, 'बन्ध' इति घञन्तम्, अन्यत्र तुनेन्सिद्धे॑ति निषेध इति स्पष्ट भाष्ये ।
index: 6.3.13 sutra: बन्धे च विभाषा
स्वाङ्गात् इतदि निवृत्त्म्, सामान्यनायं विधिः । बन्धे इति धातुरेवात्र सहकारेणाऽनुकृतः । नेन्त्सिद्धबध्नादिषु चेति धातावेव प्रतिषेध उक्तः, ततश्च बहुव्रीहिरेवास्य विकल्पस्य विषयः । तत्रापि हस्तबन्धादौ स्वाङ्ए प्रप्तविभाषा, चक्रबन्धादावस्वाङ्गे त्वप्रप्तविभाषेत्युभयत्रविभाषा समापद्यते तपुरुषे तु नैवास्य प्रवृत्तिः इतीमां शङ्कामपनयति बन्ध इति घञन्तो गृह्यत इति । ततश्च तत्पुरुषेऽपि घञन्तस्य वृत्तिर्विरुद्धा, प्रतिषेधस्य बन्धनादौ चरितार्थत्वादिति भावः । उभयत्र विभाषेयमिति । कथमित्याह - स्वाङ्गाद् बहुव्रीहाविति । तत्पुरुषे त्विति । यद्यपि बहुव्रीहावेवास्वाङ्गादप्राप्त इति शक्यं वक्तुम्, तथाप्यस्य तत्पुर्षे प्रवृत्ति दर्शीयितुं तत्पुरुषे चास्य प्रवृत्तिः पूर्वविप्रतिषेधेन अन्यथा बहुव्रीहिरस्यावकाशः, बध्नातिप्रतिषेधस्य च बन्धनादिरषकाशः घञन्ते तु तत्पुरुषे उभयप्रसणेóगे परत्वात्प्रतिषेध एव स्यात् ॥