मध्याद्गुरौ

6-3-11 मध्यात् गुरौ अलुक् उत्तरपदे हलदन्तात् सप्तम्याः

Kashika

Up

index: 6.3.11 sutra: मध्याद्गुरौ


मध्यादुत्तरस्याः सप्तम्याः गुरावुत्तरपदेऽलुग् भवति। मध्येगुरुः। अन्ताचेति वक्तव्यम्। अन्तेगुरुः। सप्तमी इति योगविभागात् समासः।

Siddhanta Kaumudi

Up

index: 6.3.11 sutra: मध्याद्गुरौ


मध्येगुरुः ।<!अन्ताच्च !> (वार्तिकम्) ॥ अन्तेगुरुः ॥

Balamanorama

Up

index: 6.3.11 sutra: मध्याद्गुरौ


मध्याद्गुरौ - मध्याद्गुरौ । गुरुशब्दे परे मध्यशब्दात्सप्तम्या अलुक् स्यादित्यर्थः । असंज्ञार्थमिदम् । अन्ताच्चेति । सप्तम्या अलुक्स्याद्गुरौ परे इत्यर्थः ।