वले

6-3-118 वले उत्तरपदे संहितायाम्

Kashika

Up

index: 6.3.118 sutra: वले


वले परतः पूर्वस्य दीर्घः भवति। आसुतीवलः। कृषीवलः। दन्तावलः। रजःकृष्यासुतिपरिषदो वलच् 5.2.112 इति वलच् प्रत्ययो गृह्यते, न प्रातिपदिकम्। अनुत्साहभ्रातृपितॄणाम् इत्येव। उत्साहवलः। भ्रातृवलः। पितृवलः।

Siddhanta Kaumudi

Up

index: 6.3.118 sutra: वले


वलप्रत्यये परे दीर्घः स्यात्संज्ञायाम् । कृषीवलः ॥

Balamanorama

Up

index: 6.3.118 sutra: वले


वले - वसे । कृषीवल इति । कृषिरस्यास्तीति विग्रहेरजःकृष्यासुती॑त्यादिना वलच् ।

Padamanjari

Up

index: 6.3.118 sutra: वले


वलच्प्रत्ययो गृह्यत इति । वक्ष्यमाणेन मतुपा साहर्यात् । तेन वल संवरणे इत्यतः पचाद्यचि यत्प्रातिपदिकं तत्र दीर्घो न भवति । अण इत्येव - भर्तुवलः ॥