6-3-117 वनगिर्योः सञ्ज्ञायां कोटरकिंशुलुकादीनाम् उत्तरपदे संहितायाम्
index: 6.3.117 sutra: वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम्
वन गिरि इत्येतयोरुत्तरपदयोर्यथासङ्ख्यं कोटरदीनाम् किंशुलुकादीनां च दीर्घो भवति सज्ञायां विषये। वने कोटरादीनाम् कोटरवणम्। मिश्रकावणम्। सिघ्रकावणम्। सारिकावणम्। गिरौ किंशुलुकादीनाम् किंशुलुकागिरिः। अञ्जनागिरिः। कोटरकिंशुलुकादीनाम् इति किम्? असिपत्रवनम्। कृष्णगिरिः। कोटर। मिश्रक। पुरक। सिघ्रक। सारिक। कोटरादिः। किंशुलुक। शाल्वक। अञ्जन। भञ्जन। लोहित। कुक्कुट्। किंशुलुकादिः।
index: 6.3.117 sutra: वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम्
कोटरादीनां वने परे किंशुलुकादीनां गिरौ परे च दीर्घः स्यात्संज्ञायाम् ॥
index: 6.3.117 sutra: वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम्
वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम् - वनगिर्योः । वनगिर्योरिति सप्तमी । कोटरश्च किंशुलुकश्च कोटरकिशुलुकौ, तावादी येषामिति विग्रहः । कोटरादीनांकिंशुलुकादीनां चेति लभ्यते । यथासङ्ख्यमन्वयः । तदाह — कोटरादीनामित्यादिना ।पुरगावण॑मित्युदाहरणानि वक्ष्यन्ते ।
index: 6.3.117 sutra: वनगिर्योः संज्ञायां कोटरकिंशुलकादीनाम्
कोटरावणमिति । वनं पुरगा इति णत्वम् ॥