कवं चोष्णे

6-3-107 कवं च उष्णे उत्तरपदे कोः का विभाषा

Kashika

Up

index: 6.3.107 sutra: कवं चोष्णे


उष्णशब्दे उत्तरपदे कोः कवम् इत्ययमादेशो भवति, का च विभाषा। कवोष्णम्, कोष्णम्, कदुष्णम्।

Siddhanta Kaumudi

Up

index: 6.3.107 sutra: कवं चोष्णे


उष्णशब्दे उत्तरपदे कोः कवं का च वा स्यात् । कवोष्णम् । कोष्णम् । कदुष्णम् ॥

Balamanorama

Up

index: 6.3.107 sutra: कवं चोष्णे


कवं चोष्णे - कवं चोष्णे । कवं का च वेति । विभाषेत्यनुवृत्तेरिति भावः । उभयाऽभावे कदादेशः । तथा च रूपत्रयम् । तदाह — कोष्णं कवोष्णं कदुष्णमिति ।

Padamanjari

Up

index: 6.3.107 sutra: कवं चोष्णे


च्छन्दस्यन्यत्रापि दृश्यते - न कवादिभ्यो न हि ते पृणन्तीति, कवाशब्दोऽपि दृश्यते केवलः - कवातिर्यंदि वोपतिष्ठेतेति, ईषतिर्थङ्त्यिर्थः ॥