6-3-106 विभाषा पुरुषे उत्तरपदे कोः का
index: 6.3.106 sutra: विभाषा पुरुषे
पुरुषशब्दे उत्तरपदे विभाषा कोः का इत्ययमादेशो भवति। कापुरुषः, कुपुरुषः। अप्राप्तविभाषेयम्। ईषदर्थे तु पूर्वविप्रतिषेधेन नित्यं का भवति। ईषत् पुरुषः कापुरुषः।
index: 6.3.106 sutra: विभाषा पुरुषे
कापुरुषः । कुपुरुषः । अप्राप्तविभाषेयम् । ईषदर्थे हि पूर्वविप्रतिषेधान्नित्यमेव । ईषत्पुरुषः कापुरुषः ॥
index: 6.3.106 sutra: विभाषा पुरुषे
विभाषा पुरुषे - विभाषा पुरुषे । 'कोः का इत्यादेश' इति शेषः । अप्राप्तविभाषेति ननु कोरीषदर्थकत्वे सति 'ईषदर्थे' इति नित्ये कादेशे प्राप्ते विकल्पसंभव इत्यत आह — ईषदर्थे हीति । वृत्त्यनुसारेणेदमुक्तं, पूर्वविप्रतिषेधस्य भाष्यानुक्तत्वात् ।
index: 6.3.106 sutra: विभाषा पुरुषे
अप्राप्तविभाषेयमिति । ईषदर्थे इत्यस्य निवृतत्वात् । नन्वेवं सत्युभयत्रविभाषेयं युक्ता, ईषदर्थे प्राप्तत्वात्, अन्यत्र चाप्राप्तत्वाद् अत आह - ईषदर्थे त्विति । ईषदर्थे च इत्यस्यावकाशः - कामधुरमिति, विभाषा पुरुषे इत्यस्यावकाशः - कुत्सितः पुरुषः कापुरुषः ईषत्पुरुष इत्यत्रोभयप्रसङ्गे पूर्वविप्रतिषेधः ॥