ईषदर्थे

6-3-105 ईषदर्थे उत्तरपदे कोः का

Kashika

Up

index: 6.3.105 sutra: ईषदर्थे


ईषदर्थे वर्तमानस्य कोः का इत्ययमादेशो भवति। कामधुरम्। कालवणम्। अजादावपि परत्वात् कादेश एव भवति। काम्लम्। कोष्णम्।

Siddhanta Kaumudi

Up

index: 6.3.105 sutra: ईषदर्थे


ईषज्जलं काजलम् । अजादावपि परत्वात्कादेशः । काम्लः ॥

Balamanorama

Up

index: 6.3.105 sutra: ईषदर्थे


ईषदर्थे - ईषदर्थे । ईषदर्थे विद्यमानस्य कोः 'का' इत्यादेशः स्यादित्यर्थः । काजलमिति । ईषत् — जलमिति विग्रहेकुगतीति समासः । नित्यसमासत्वादस्वपदविग्रहप्रदर्शनम् । कुत्सित अम्लः काम्ल इत्यत्रकोः कत्तत्पुरुषेऽची॑ति कदादेशमाशङ्ख्याह — अजादावपीति ।

Padamanjari

Up

index: 6.3.105 sutra: ईषदर्थे


कामधुरमिति । कुगतीति समासः । कुः पापार्थः इत्येततु प्रायिकम् । काम्लमिति । ननु चात्र कोः कतत्पुरुषेऽचि इति कद्भावः प्राप्नोति, अस्य त्वनजादिरवकाशः तत्राह - अजादावपीति ॥