6-3-103 तृणे च जातौ उत्तरपदे कोः कत्
index: 6.3.103 sutra: तृणे च जातौ
दृणशब्दे उत्तरपदे जातावभिधेयायां कोः कतित्यादेशो भवति। कत्तृणा नाम जातिः। जातौ इति किम्? कुत्सितानि तृणानि कुतृणानि।
index: 6.3.103 sutra: तृणे च जातौ
कत्तृणम् ॥
index: 6.3.103 sutra: तृणे च जातौ
तृणे च जातौ - तृणे च जातौ । तृणशब्दे कोः कत्स्याज्जातौ वाच्यायाम् । कत्तृणमिति । तृणजातिविशेषोऽयम् ।अस्त्री कुशं कुथो दर्भः पवित्रमथः कत्तृण॑मित्यमरः ।