रथवदयोश्च

6-3-102 रथवदयोः च उत्तरपदे कोः कत्

Kashika

Up

index: 6.3.102 sutra: रथवदयोश्च


रथ वद इत्येतयोश्च उत्तरपदयोः कोः कतित्ययमादेशो भवति। कद्रथः। कद्वदः।

Siddhanta Kaumudi

Up

index: 6.3.102 sutra: रथवदयोश्च


कद्रथः । कद्वदः ॥

Balamanorama

Up

index: 6.3.102 sutra: रथवदयोश्च


रथवदयोश्च - रथवदयोश्च । 'कोः कत्तत्पुरुषे' इति शेषः । कद्रथः कद्वद इति ।कुगती॑ति समासः । वदतीति वदः । कुत्सितो वदः कद्वदः ।