कोः कत् तत्पुरुषेऽचि

6-3-101 कोः कत् तत्पुरुषे अचि उत्तरपदे

Kashika

Up

index: 6.3.101 sutra: कोः कत् तत्पुरुषेऽचि


कु इत्येतस्य क्त इत्ययमादेशो भवति तत्पुरुषे समासे अजादावुत्तरपदे। कदजः। कदश्वः। कदुष्ट्रः। कदन्नम्। तत्पुरुषे इति किम्? कूष्ट्रो राजा। अचि इति किम्? कुब्राह्मणः। कुपुरुषः। कद्भावे त्रावुपसङ्ख्यानम्। कुत्सितास्त्रयः कत्त्रयः।

Siddhanta Kaumudi

Up

index: 6.3.101 sutra: कोः कत् तत्पुरुषेऽचि


अजादावुत्तरपदे । कुत्सितोऽश्वः कदश्वः । कदन्नम् । तत्पुरुषे किम् । कूष्ट्रो राजा ।<!त्रौ च !> (वार्तिकम्) ॥ कुत्सितास्त्रयः कत्त्रयः ॥

Balamanorama

Up

index: 6.3.101 sutra: कोः कत् तत्पुरुषेऽचि


कोः कत् तत्पुरुषेऽचि - कोः कत्तत्पुरुषेऽचि ।क॑दिति च्छेदः । शेषपूरणेन सूत्रं व्याचष्टे — अजादावुत्तरपदे इति । कदआः कदन्नमिति ।कुगती॑ति समासः । कूष्ट्रो राजेति । कुत्सित उष्ट्रो यस्येति बहुव्रीहित्वान्न कदादेशः । त्रौ चेति । त्रिशब्दे परे कदादेशो वक्तव्य इत्यर्थः । उत्तरपदस्याऽजादित्वाऽभावाद्वचनम् ।

Padamanjari

Up

index: 6.3.101 sutra: कोः कत् तत्पुरुषेऽचि


उदाहरणेषु कुगतिप्रादयः इति समासः । कूष्ट्र इति । एतदेव तत्पुरुषग्रहणं ज्ञापकमस्मिनप्रकरणेऽप्रतिपदोक्तोऽपि समासो गृह्यत इति, तेन ज्योतिर्जनपद इति सभावो बहुव्रीहावपि भवति । त्रावुपसंख्यानमिति । कत्र्यादिभ्यः इति वचनात्सिद्धम् ॥