सभायां नपुंसके

6-2-98 सभायां नपुंसके पूर्वपदम् अन्तः

Kashika

Up

index: 6.2.98 sutra: सभायां नपुंसके


सभाशब्दे उत्तरपदे नपुंसकलिङ्गे समासे पूर्वपदमन्तोदात्तं भवति। गोपालसभम्। पशुपालसभम्। स्त्रीसभम्। दासीसभम्। सभायाम् इति किम्? ब्राह्मणसेनम्। नपुंसकम् इति किम्? राजसभा। ब्राह्मणसभा। सभायां प्रतिपदोक्तं नपुंसकलिङ्गं गृह्यते इति समणीयसभम्, ब्राह्मणकुलम् इत्यत्र न भवति।

Siddhanta Kaumudi

Up

index: 6.2.98 sutra: सभायां नपुंसके


सभायां परतो नपुंसकलिङ्गे समासे पूर्वमन्तोदात्तम् । गोपालसभम् । स्त्रीसभम् । सभायां किम् । ब्राह्मणसेनम् । नपुंसके किम् । राजसभा प्रतिपदोक्तनपुंसकग्रहणान्नेह । रमणीयसभम् । ब्राह्मणकुलम् ।

Padamanjari

Up

index: 6.2.98 sutra: सभायां नपुंसके


गोपालसभादौ अशाला चेति नपुंसकत्वम् । रमणीयसभमिति । अत्राभिधेयवशान्नपुंसकत्वम्, न प्रतिपदोक्तम् ॥