उदकेऽकेवले

6-2-96 उदके अकेवले पूर्वपदम् अन्तः

Kashika

Up

index: 6.2.96 sutra: उदकेऽकेवले


अकेवलं मिश्रम्। तद्वाचिनि समासे उदकशब्दे उत्तरपदे पूर्वपदमन्तोदात्तं भवति। गुडमिश्रमुदकम् गुडोदकम्, गुडोदकम्। तिलोदकम्, तिलोदकम्। स्वरे कृते एकादेशः स्वरितो वाऽनुदात्ते पदादौ 8.2.6 इति पक्षे स्वरितो भवति। अकेवले इति किम्? शीतोदकम्। उष्णोदकम्।

Siddhanta Kaumudi

Up

index: 6.2.96 sutra: उदकेऽकेवले


अकेवलं मिश्रं तद्वाचिनि समासे उदके परे पूर्वमन्तोदात्तम् । गुहोदकम् । स्वरे कृतेऽत्र एकादेशः । स्वरितो वानुदात्तेपदादौ <{SK3659}> इति पक्षे स्वरितः । अकेवले किम् । शीतोदकम् ।

Padamanjari

Up

index: 6.2.96 sutra: उदकेऽकेवले


असन्देहार्थम् केवल उदके इत्यवचनाद् अकेवले इति पदच्छेदः । मश्रम् - द्रव्यान्तरसंयुक्तम् ॥