संज्ञायां गिरिनिकाययोः

6-2-94 सञ्ज्ञायां गिरिनिकाययोः पूर्वपदम् अन्तः

Kashika

Up

index: 6.2.94 sutra: संज्ञायां गिरिनिकाययोः


संज्ञायां विषये गिरि निकाय इत्येतयोः उत्तरपदयोः पूर्वपदमन्तोदात्तं भवति। अञ्जनागिरिः। भञ्जनागिरिः। निकाये शापिण्दिनिकायः। मौण्डिनिकायः। चिखिल्लिनिकायः। संज्ञायाम् इति किम्? परमगिरिः। ब्राह्मणनिकायः।

Siddhanta Kaumudi

Up

index: 6.2.94 sutra: संज्ञायां गिरिनिकाययोः


एतयोः परतः पूर्वमन्तोतरत्तम् । अञ्जनागिरिः । मौण्डिनिकायः । संज्ञायां किम् । परमगिरिः । ब्राह्मणनिकायः ।

Padamanjari

Up

index: 6.2.94 sutra: संज्ञायां गिरिनिकाययोः


अञ्जनागिरिरिति । वनगिर्योः संज्ञायाम् इति दिर्घत्वम् ॥