6-2-93 सर्वं गुणकार्त्स्न्ये पूर्वपदम् अन्तः
index: 6.2.93 sutra: सर्वं गुणकार्त्स्न्ये
सर्वश्वेतः। सर्वकृष्णः। प्राकुत्तरपदादिः 6.2.111 इत्येतस्मादयमधिकारो वेदितव्यः। सर्वं गुणकार्त्स्न्ये 6.2.93। सर्वशब्दः पूर्वपदम् गुणकार्त्स्न्ये वर्तमानमन्तोदात्तं भवति। सर्वश्वेतः। सर्वकृष्णः। सर्वमहान्। सर्वम् इति किम्। परमश्वेतः। आश्रयव्याप्त्या परमत्वं श्वेतत्वस्य इति गुणकार्त्स्न्ये वर्तते। गुणग्रहणं किम्? सर्वसौवर्णः। सर्वराजतः। कार्त्स्न्ये इति किम्? सर्वेषां श्वेततत्रः सर्वश्वेतः। गुणात्तरेण समासस्तरलोपश्च वक्तव्यः इत्येवमत्र समासस्तरलोपश्च।
index: 6.2.93 sutra: सर्वं गुणकार्त्स्न्ये
सर्वशब्दः पूर्वपदमन्तोदात्तम् । सर्वश्वेतः । सर्वमहान् । सर्वंकिम् । परमश्वेतः आश्रयव्याप्त्या परमत्वं श्वेतस्येति गुणकार्त्स्न्ये वर्तते । गुणेति किम् । सर्वसौवर्णः । कार्त्स्न्ये किम् । सर्वेषां श्वेततरः सर्वश्वेतः ।
index: 6.2.93 sutra: सर्वं गुणकार्त्स्न्ये
यत्र गुणान्तरस्याभावस्तत्र गुणकार्त्स्न्यं भवति । सर्वश्वेत इति । पूर्वकालैक इत्यादिना कर्मधारयः । अत्र शुक्लेन गुणेन सर्वावयवानां वायप्तिर्गम्यते । आश्रयव्याप्त्या परमत्वमिति । यद्यप्यौज्ज्वल्यादिनापि परमत्वं सम्भवति, अत्र त्वेवंविधं परमत्वं विवक्षितमित्यर्थः । सर्वसौवर्ण इति । विकारविषयमत्र कार्त्स्न्यम् । कार्त्स्न्ये इति किमिति । गुणवाचिन्युतरपदे न स्रवशब्दस्य कार्त्सस्न्यं व्यभिचरतीति प्रश्नः । सर्वेषां श्वेततरः सर्वश्वेत इति । गुणिकार्त्स्न्ये सर्वशब्दः, न गुणकार्त्स्न्ये । सर्वषामिति च गुणसम्बन्धे षष्ठी, पटस्य शौक्ल्यमितिवद् । गुणवाचिन एव च प्रत्ययः, सर्वेषां पटानां द्रव्यान्तराधारो यः श्वेतगुणस्तदपेक्षया सातिशयः श्वेतो गुण इत्यर्थः । गुणातरेणेति । गुणाद्यौस्तरप्प्रत्ययस्तदन्तेनेत्यर्थः । वचनमेवेदम्, तेन पूरणगुण कैति प्रतिषेधं बाधित्वा समासश्च भवति, तरब्लोपश्च ॥