शारदेऽनार्तवे

6-2-9 शारदे अनार्तवे प्रकृत्या पूर्वपदम् तत्पुरुषे

Kashika

Up

index: 6.2.9 sutra: शारदेऽनार्तवे


ऋतौ भवमार्तवम्। अनार्तववाचिनि शारदशब्दे उत्तरपदे उत्तरपदे तत्पुरुषे समासे पूर्वपदम् प्रकृतिस्वरं भवति। रज्जुशारदमुदकम्। दृषत्शारदाः सक्तवः। शारदशब्दोऽयं प्रत्यग्रवाची, तस्य नित्यसमासोऽस्वपदविग्रह इष्यते। सद्यो रज्जूद्धृतमुदकं प्रत्यग्रमनुपहतं रज्जुशारामुच्यते। रज्जुशदः सृजेरसुम् चेति उप्रत्ययान्तः आदिलोपश्च। धान्ये नितिति च तत्र वर्तते, तेन आद्युदात्तः। दृषत्शब्दः दृणातेः षुक् ह्रस्वश्चेति अदिप्रत्ययान्तोऽन्तोदात्तः। अनार्तवे इति किम्? पर्मशारदम्। उत्तरमशारदम्। शरदि ऋतुविशेषे भवं यत् तदिह शारदम्।

Siddhanta Kaumudi

Up

index: 6.2.9 sutra: शारदेऽनार्तवे


ऋतौ भवमार्तवम् । तदन्यवाचिनि शारदशब्दे परे तत्पुरुषे पूर्वपदं प्रकृतिस्वरं स्यात् । रज्जुशारदमुदकम् । शारदशब्दो नूतनार्थः । तस्यास्वपदविग्रहः । रज्जोः सद्य उद्धृतम् । रज्जुशब्दः सृजेरसुम्च <{उ15}> इत्याद्युदात्तो व्युत्पादितः । अनार्तवे किम् । उत्तमशारदम् ।

Padamanjari

Up

index: 6.2.9 sutra: शारदेऽनार्तवे


उदाहरणे रज्जूद्धृते रज्जुशब्दो दृषत्पिष्टेषु दृषच्छब्दः, ततः कर्मधारयऽस्वपदविग्रहः। सृजेरसुम् च इत्यत्र स्कन्देः सलोपश्च इत्यतः सलोप इति वर्तते, तेन सृजेरन्त्यादचः परोऽयमसुम्, सलोपे यणादेशेऽसुमः सकारस्य जश्त्वे च रज्जुरिति भवति ॥