अध्वर्युकषाययोर्जातौ

6-2-10 अध्वर्युकषाययोः जातौ प्रकृत्या पूर्वपदम् तत्पुरुषे

Kashika

Up

index: 6.2.10 sutra: अध्वर्युकषाययोर्जातौ


अध्वर्यु कषाय इत्येतयोः जातिवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। प्राच्याध्वर्युः। कठाद्वर्युः। कलापाध्वर्युः। एते समानाधिकरणसमासाः जातिवाचिनो नियतविषयाः। तत्र प्राच्यशब्दः यत्प्रत्ययान्त आद्युदात्तः। कठशब्दः पचाद्यचि व्युत्पादितः। ततः कठेन प्रोक्तम् इति कलापिवैशम्पायनान्तेवासिभ्यश्च 4.3.104 इति णिनिः, तस्य कठचरकाल् लुक् 4.3.107 इति लुक्। कलापिना प्रोक्तम् इति कलापिनोऽण् 4.3.108, तस्मिनिनण्यनपत्ये 6.4.164 इति प्रकृतिभावे प्राप्ते नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकौथुमितैतिलिजाजलिल. अङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसङ्ख्यानम् इति टिलोपः। तदेवं कलापशब्दोऽन्तोदात्तः। सर्पिर्मण्डकषायम्। उमापुष्पकषायम्। दौवारिककषायम्। षष्ठीसमासव्युत्पादिता रूढिशब्दा एते। तत्र सर्पिर्मण्डशब्दः उमापुष्पशब्दश्च षष्ठीसमासाबन्दोदात्तौ। दौवारिकशब्दोऽपि द्वारि नियुक्तः इति ठकि सत्यन्तोदात्तः एव। जातौ इति किम्? परमाध्वर्युः। परमकषायः।

Siddhanta Kaumudi

Up

index: 6.2.10 sutra: अध्वर्युकषाययोर्जातौ


एतयोः परतो जातिवाचिनि तत्पुरुषे पूर्वपदं प्रकृतिस्वरम् । कठाध्वर्युः । दौवारिककषायम् । कठशब्दः पचाद्यजन्तः । तस्मात् वैशम्पायनान्तेवासिभ्यश्च <{SK1484}> इति णिनेः कठचरकाल्लुक् <{SK1487}> इति लुक् । द्वारि नियुक्त इति ठक्यन्तोदात्तो दौवारिकशब्दः । जातौ किम् । परमाध्वर्युः ।

Padamanjari

Up

index: 6.2.10 sutra: अध्वर्युकषाययोर्जातौ


नियतविषया इति। वरणविशेषणियता इत्यर्थः॥