6-2-8 निवाते वातत्राणे प्रकृत्या पूर्वपदम् तत्पुरुषे
index: 6.2.8 sutra: निवाते वातत्राणे
निवातशब्दे उत्तरपदे वातत्राणवाचिनि तत्पुरुषे समासे पूर्वपदं प्रकृतिस्वरं भवति। कुट्येव निवातम् कुटीनिवातम्। शमीनिवातम्। कुड्यनिवातम्। वातस्याभावो निवातम्, अर्थाभावः इत्यव्ययीभावः। निरुद्धो वातोऽस्मिनिति वा निवातम् इति बहुव्रीहिः। तत्र कुड्यादिहेतुके निवाते कुड्यादयो वर्तमानाः समानाधिकरणेन निवातशब्देन सह समस्यन्ते। कुटीशमीशब्दौ गौरादिङोषन्तावन्तोदातौ। कुड्यशब्दोऽपि कवतेर्यत् डक्किच्चेति यत्प्रत्ययान्त आद्युदात्त इत्येके। ड्यक्प्रत्ययान्तोऽन्तोदात्तः इत्यपरे। वातत्राने इति किम्? राजनिवाते वसति। सुखं मातृनिवातम्। निवातशब्दोऽयं पार्श्ववाची रूढिशब्दस् तत्रोभयत्र षष्ठीसमासः।
index: 6.2.8 sutra: निवाते वातत्राणे
निवातशब्दे परे वातत्राणवाचिनि तत्पुरुषे पूर्वपदं प्रकृत्या । कुटीनिवातम् । कुड्यनिवातम् । कुटीशब्दो गौरादिङीपन्तः । कुड्यशब्दो ड्यगन्तः । यगन्त इत्यन्ये । वातत्राणे किम् । राजनिवाते वसति । निवातशब्दोऽयं रूढः पार्श्वे ।
index: 6.2.8 sutra: निवाते वातत्राणे
ड।ल्क्प्रत्ययान्तोऽन्तोदात इत्यपरे इति । कवतेड।ल्Çक् इति सूत्रमधीयते । डकारस्येत्संज्ञा न भवति गुणप्रतिषेधार्थात्ककारानुबन्धात् ॥