मालादीनां च

6-2-88 मालादीनां च पूर्वपदम् आदिः उदात्तः प्रस्थे

Kashika

Up

index: 6.2.88 sutra: मालादीनां च


प्रस्थे इति वर्तते। प्रस्थे उत्तरपदे मालादीनमादिरुदात्तो भवति। मालाप्रस्थः। शालाप्रस्थः। माला। शाला। शोणा। द्राक्षा। क्षौमा। क्षामा। काञ्ची। एक। काम। मालदिः। वृद्धार्थ आरम्भः। एकाशोणाशब्दयोः एङ् प्राचां देशे 1.1.75 इति वृद्धसज्ञा।

Siddhanta Kaumudi

Up

index: 6.2.88 sutra: मालादीनां च


वृद्धार्थमिदम् । मालाप्रस्थः ।