6-2-88 मालादीनां च पूर्वपदम् आदिः उदात्तः प्रस्थे
index: 6.2.88 sutra: मालादीनां च
प्रस्थे इति वर्तते। प्रस्थे उत्तरपदे मालादीनमादिरुदात्तो भवति। मालाप्रस्थः। शालाप्रस्थः। माला। शाला। शोणा। द्राक्षा। क्षौमा। क्षामा। काञ्ची। एक। काम। मालदिः। वृद्धार्थ आरम्भः। एकाशोणाशब्दयोः एङ् प्राचां देशे 1.1.75 इति वृद्धसज्ञा।
index: 6.2.88 sutra: मालादीनां च
वृद्धार्थमिदम् । मालाप्रस्थः ।