प्रस्थेऽवृद्धमकर्क्यादीनाम्

6-2-87 प्रस्थे अवृद्धं अकर्क्यादीनाम् पूर्वपदम् आदिः उदात्तः

Kashika

Up

index: 6.2.87 sutra: प्रस्थेऽवृद्धमकर्क्यादीनाम्


प्रस्थशब्दे उत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं भवति। इन्द्रप्रस्थः। कुण्डप्रस्थः। हृदप्रस्थः। सुवर्णप्रस्थः। अवृद्धम् इति किम्? दाक्षिप्रस्थः। माहकिप्रस्थः। अकर्क्यादीनाम् इति किम्? कर्कीप्रस्थः। मघीप्रस्थः। कर्की। मघी। मकरी। कर्कन्धू। शमी। करीर। कटुक। कुरल। बदर। कर्क्यादिः।

Siddhanta Kaumudi

Up

index: 6.2.87 sutra: प्रस्थेऽवृद्धमकर्क्यादीनाम्


प्रस्थशब्दे उत्तरपदे कर्क्यादिवर्जितमवृद्धं पूर्वपदमाद्युदात्तं स्यात् । इन्द्र प्रस्थः । अवृद्धं किम् । दाक्षिप्रस्थः । अकेति किम् । कर्कीप्रस्थः । मकरीप्रस्थः ।

Padamanjari

Up

index: 6.2.87 sutra: प्रस्थेऽवृद्धमकर्क्यादीनाम्


मालीदीनां चेति वचनादवृद्धमिति पदच्छेदः । कर्क्यादिप्रतिषेधस्तु नामधेयार्थः स्यात् - वुअ नामधेयस्य वृद्धसंज्ञा वक्तव्या इति ॥