अमहन्नवं नगरेऽनुदीचाम्

6-2-89 अमहन्नवं नगरे अनुदीचाम् पूर्वपदम् आदिः उदात्तः

Kashika

Up

index: 6.2.89 sutra: अमहन्नवं नगरेऽनुदीचाम्


नगरशब्दे उत्तरपदे महन्नवशब्दवर्जितं पूर्वपदमाद्युदात्तं भवति, तच् चेदुदीचां न भवति। सुह्मनगरम्। पुण्ड्रनगरम्। अमहन्नवम् इति किम्? महानगरम्। नवनगरम्। अनुदीचाम् इति किम्? नदीनगरम्। कान्तीनगरम्।

Siddhanta Kaumudi

Up

index: 6.2.89 sutra: अमहन्नवं नगरेऽनुदीचाम्


नगरे परे महन्नवन्वर्जितं पूर्वमाद्युदात्तं स्यात् तच्चेदुदीचां न । ब्रह्मनगरम् । अमेति किम् । महानगरम् । नवनगरम् । अनुदीचां किम् । कार्तिकनगरम् ।