छात्र्यादयः शालायाम्

6-2-86 छात्र्यादयः शालायाम् पूर्वपदम् आदिः उदात्तः

Kashika

Up

index: 6.2.86 sutra: छात्र्यादयः शालायाम्


शालायामुत्तरपदे छात्र्यादयः आद्युदात्ता भवन्ति। छात्रिशाला। ऐलिशाला। भाण्दिशाला छात्रि। ऐलि। भाण्दि। व्याडि। आपिशलि। आख्यण्डि। आपारि। गोमि। यदा शालान्तस् तत्पुरुषो नपुंसकलिङ्गो भवति तदा अपि तत्पुरुषे शालायां नपुंसके 6.2.123 इत्येतस्मात् पूर्वविप्रतिषेधेन पूर्वपदमाद्युदात्तं भवति। छात्रिशालम्। ऐलिशालम्।

Siddhanta Kaumudi

Up

index: 6.2.86 sutra: छात्र्यादयः शालायाम्


छात्रिशाला । व्याडिशाला । यदापि शालान्तः समासो नपुंसकलिङ्गो भवति तदापि तत्पुरुषे शालायां नपुंसके <{SK3857}> इत्येतस्मात्पूर्वप्रतिषेधेनायमेव स्वरः । छात्रिशालम् ।

Padamanjari

Up

index: 6.2.86 sutra: छात्र्यादयः शालायाम्


यदा शालान्त थैत्यादि । विभाषा सेनासुरा इत्यादिना शालान्तस्य तत्पुरुषस्य विभाषा नपुंसकत्वमुक्तम् । तत्रास्यावकाशो यो नपुंसकलिङ्गो न भवति - छात्रिशाला, गोशरितिः तत्पुरुषे शालायाम् इत्यस्यावकाशो यश्छात्त्र्यादिपूर्वपदो न भवति - वाराह्मणशालम्, क्षत्रियशालमिति, यश्छात्त्र्यादिपूर्वपदो नपुंसकलिङ्गश्च, तत्रैकदेशबिकृतस्यानन्यत्वादयमपि प्राप्नोति, तत्पुरुषे शालायाम् इत्ययं च तत्र पूर्वविप्रतिषेधादयमेव भवति ॥