घोषादिषु च

6-2-85 घोषादिषु च पूर्वपदम् आदिः उदात्तः

Kashika

Up

index: 6.2.85 sutra: घोषादिषु च


घ्षादिषु च उत्तरपदेषु पूर्वपदमाद्युदात्तं भवति। दाक्षिघोषः। दाक्षिकटः। दाक्षिपल्वलः। दाक्षिहृदः। दाक्षिबदरी। दाक्षिपिङ्गलः। दाक्षिपिशङ्गः। दाक्षिशालः। दाक्षिरक्षा। दाक्षिशिल्पी। दाक्ष्यश्वत्थः। कुन्दतृणम्। दाक्षिशाल्मली। आश्रममुनिः। शाल्मलिमुनिः। दाक्षिप्रेक्षा। दाक्षिकूटः। यान्यत्र निवासनामधेयानि तेषु निवसद्वाचीनि अपि पूर्वपदानि आद्युदात्तानि भवन्ति। अनिवसन्तः इति न अनुवर्तयन्ति केचित्। अपरे पुनरनुवर्तयन्ति।

Siddhanta Kaumudi

Up

index: 6.2.85 sutra: घोषादिषु च


दाक्षिघोषः । दाक्षिकटः । दाक्षिहृदः ।

Padamanjari

Up

index: 6.2.85 sutra: घोषादिषु च


यान्यत्रेति । घोषकुटादीनि । अपरे पुनरिति । थेषां घोषकुटादिष्वपि शब्देषु तावद्भवति, न निवासनामधेयेषु ॥