ग्रामेऽनिवसन्तः

6-2-84 ग्रामे अनिवसन्तः पूर्वपदम् आदिः उदात्तः

Kashika

Up

index: 6.2.84 sutra: ग्रामेऽनिवसन्तः


ग्रामशब्दे उत्तरपदे पूर्वपदमाद्युदात्तं भवति न चेद् निवसद्वाचि भवति। मल्लग्रामः। विणिग्ग्रामः। ग्रामशब्दोऽत्र समूहवाची। देवग्रामः। देवस्वामिकः इत्यर्थः। अनिवसन्तः इति किम्? दाक्षिग्रामः। माहकिग्रामः। दाक्ष्यादयो निवसन्ति यस्मिन् ग्रामे स तेषाम् इति व्यपदिश्यते।

Siddhanta Kaumudi

Up

index: 6.2.84 sutra: ग्रामेऽनिवसन्तः


ग्रामे परे पूर्वपदमुदात्तम् । तच्चेन्निवसद्वाचि न । मल्लग्रामः । ग्रामशब्दोऽत्र समूहवाची । देवग्रामः । देवस्वामिकः । अनिवसन्तः किम् । दाक्षिग्रामः । दाक्षिनिवासः ।

Padamanjari

Up

index: 6.2.84 sutra: ग्रामेऽनिवसन्तः


निपूर्वाद्वसेरौणादिकोऽधिकरणे झच् , निवसग्त्यस्मिन्निति निवसन्तः । देवग्राम इति । प्राचीनपरिक्षिप्तदेशेऽयं ग्रामशब्दः । यद्येवम्, निवसन्तवाची भवति तत्राह - देवस्वामिक कैति । ततश्चायं न देवापेक्षया ग्रामो निवसन्त इति भावः । दाक्ष्यादयो निवसन्ति यस्मिन्नित्यादि । अन्ये निवसन्तु, तत्र मा वा यसन्, ते तावदवात्सुरित्येतावता तेपामिति व्यपदिश्यत इत्यर्थः ॥