अन्त्यात् पूर्वं बह्वचः

6-2-83 अन्त्यात् पूर्वं बह्वचः पूर्वपदम् आदिः उदात्तः जे

Kashika

Up

index: 6.2.83 sutra: अन्त्यात् पूर्वं बह्वचः


जे उत्तरपदे बह्वचः पूर्वपदस्य अन्त्यात् पूर्वमुदात्तं भवति। उपसरजः। मन्दुरजः। आमलकीजः। वडवाजः। बह्वचः इति किम्? दग्धजानि तृणानि।

Siddhanta Kaumudi

Up

index: 6.2.83 sutra: अन्त्यात् पूर्वं बह्वचः


बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्तं जे उत्तरपदे । उपसरजः । आमलकीजः । बह्वचः किम् । दग्धजानि तृणानि ।

Padamanjari

Up

index: 6.2.83 sutra: अन्त्यात् पूर्वं बह्वचः


आमलकीज इति । दीर्घान्तेऽपि बह्वचि परत्वादयमेव स्वरो भवति ॥