6-2-83 अन्त्यात् पूर्वं बह्वचः पूर्वपदम् आदिः उदात्तः जे
index: 6.2.83 sutra: अन्त्यात् पूर्वं बह्वचः
जे उत्तरपदे बह्वचः पूर्वपदस्य अन्त्यात् पूर्वमुदात्तं भवति। उपसरजः। मन्दुरजः। आमलकीजः। वडवाजः। बह्वचः इति किम्? दग्धजानि तृणानि।
index: 6.2.83 sutra: अन्त्यात् पूर्वं बह्वचः
बह्वचः पूर्वस्यान्त्यात्पूर्वपदमुदात्तं जे उत्तरपदे । उपसरजः । आमलकीजः । बह्वचः किम् । दग्धजानि तृणानि ।
index: 6.2.83 sutra: अन्त्यात् पूर्वं बह्वचः
आमलकीज इति । दीर्घान्तेऽपि बह्वचि परत्वादयमेव स्वरो भवति ॥