6-2-82 दीर्घकाशतुषभ्राष्ट्रवटं जे पूर्वपदम् आदिः उदात्तः
index: 6.2.82 sutra: दीर्घकाशतुषभ्राष्ट्रवटं जे
दीर्घान्तं पूर्वपदम्, काश तुष भ्राष्ट्र वट इत्येतानि च जे उत्तरपदे आद्युदात्तानि भवन्ति। कुटीजः। शमीजः। काशजः। तुषजः। भ्राष्ट्रजः। वटजः।
index: 6.2.82 sutra: दीर्घकाशतुषभ्राष्ट्रवटं जे
कुटीजः । काशजः । तुषजः । भ्राष्ट्रजः । वटजः ।
index: 6.2.82 sutra: दीर्घकाशतुषभ्राष्ट्रवटं जे
कुटीज इति । सप्तम्यां जनेर्डः ॥