दीर्घकाशतुषभ्राष्ट्रवटं जे

6-2-82 दीर्घकाशतुषभ्राष्ट्रवटं जे पूर्वपदम् आदिः उदात्तः

Kashika

Up

index: 6.2.82 sutra: दीर्घकाशतुषभ्राष्ट्रवटं जे


दीर्घान्तं पूर्वपदम्, काश तुष भ्राष्ट्र वट इत्येतानि च जे उत्तरपदे आद्युदात्तानि भवन्ति। कुटीजः। शमीजः। काशजः। तुषजः। भ्राष्ट्रजः। वटजः।

Siddhanta Kaumudi

Up

index: 6.2.82 sutra: दीर्घकाशतुषभ्राष्ट्रवटं जे


कुटीजः । काशजः । तुषजः । भ्राष्ट्रजः । वटजः ।

Padamanjari

Up

index: 6.2.82 sutra: दीर्घकाशतुषभ्राष्ट्रवटं जे


कुटीज इति । सप्तम्यां जनेर्डः ॥