6-2-81 युक्तारोह्यादयः च पूर्वपदम् आदिः उदात्तः
index: 6.2.81 sutra: युक्तारोह्यादयश्च
युक्तारोह्यादयः समासाः आद्युदात्ता भवन्ति। युक्तारोही। आगतरोही। आगतयोधी। आगतवञ्ची। आगतनर्दी। आगतप्रहारी। एते णिनन्ताः णिनि 6.2.79 इत्यस्य एव उदाहरनार्थं पथ्यन्ते पुर्वोत्तरपदनियमार्था इति केचित्। इह मा भूत्, वृक्षारोहि, युक्ताध्यायी इति। आगतमत्स्या। क्षीरहोता। भगिनीभर्ता। याजकादित्वात् षष्ठीसमासावेतौ। ग्रामगोधुक्। अश्वत्रिरात्रः। गर्गत्रिरात्रः। व्युष्टत्रिरात्रः। शणपादः। समपादः। षष्ठीसमासा एते। एकशितिपत्। एकः शितिः पादोऽस्य इति त्रिपदो बहुव्रीहिः। तत्र एकशितिशब्दस् तद्धितार्थोत्तरपदः इति तत्पुरुषसंज्ञः, तस्य निमित्तिस्वरबलीयस्त्वादन्तोदात्तत्वं प्राप्तम् इत्याद्युदात्तत्वं विधीयते। एवमपि न अर्थ एतेन, इगन्त द्विगौ 6.2.29 इति सिद्धत्वात्? एवं तर्हि ज्ञापनार्थम्। एतज् ज्ञापयति शित्यन्तस्य उत्तरपदे द्विगुस्वरो न भवतीति। तेन द्विशितिपादित्यत्र तिशब्द उदात्तो भवति। निमित्तिस्वरबलीयस्त्वस्य अप्येकशितिपात्स्वरवचनम् एव ज्ञापकं वर्णयन्ति। पात्रेसमितादयश्च युक्तारोह्रादयस् ततस् तेऽप्याद्युदात्ता भवन्ति।
index: 6.2.81 sutra: युक्तारोह्यादयश्च
आद्युदात्ताः । युक्तारोही । आगतयोधी । क्षीरहोता ।
index: 6.2.81 sutra: युक्तारोह्यादयश्च
पूर्वोतरपदनियमार्थमिति । यत्र युक्तादीन्येव पूर्वपदानि, काअरोहायादीन्यव चोतरपदानि - तत्रैव यथा स्यादित्यर्थः । आगतमत्स्यादिषु च बहुव्रीहिः, कर्मधारयो वा । एकशितिपादिति । संख्यासुपूर्वस्य इति पादशब्दाकारस्य लोपः, संख्यासुपूर्वस्य समासस्य योऽन्ते पादशब्दरतस्य लोपो भवतीति तत्रार्थः । ननु चेह इण्भकापाशल्यतिमर्ञ्चिभ्यः कन् इति कन्नन्त एकशब्द आद्यौदातः, ततश्च बहुव्रीहौ प्रकृत्य इत्येव सिद्धमाद्यौदातत्वम् तत्राह - एकः शिति पादोऽस्येति त्रिपदौ बहुव्रीहिरिति । ततः किमित्याह - तत्रेति । यद्यौतरपदे परत एकशितिशब्दस्तत्पुरुषः, ततो।पि किम् इत्याह - तस्येति । तस्य तत्पुरुषसंज्ञकस्यैकशितिशब्दस्य समासान्तोदातत्वं प्राप्तम् । ननु समासस्वरापवादो बहुव्रीहिस्वः तत्राहनिमितिस्वरबलीयस्त्वादिति । समासस्वरस्येति शेषः । निमितमुतरपदं द्विगोस्त्रिपदो बहुव्रीहिस्तस्य यः स्वरः , तस्मात्समासस्वरस्य बलीयस्त्वादित्यर्थः । बलीयस्त्वंतु सतिशिष्टत्वात् । सतिशिष्टत्वं तु बहुव्रीहौ सति पश्चातत्पुरुषे कृते प्राप्नोतीति । एवमपीत्यादि । स्पष्टार्थम् । निमितिस्वर बलीयस्त्वस्यापीत्यादि । तथा च समर्थसूत्रे वार्तिकम् - एकशितिपात्स्वरवचनं तु ज्ञापकं निमितिस्वरबलीयस्त्वस्य इति । उभयमन्तरेणाप्यनुपपद्यमानमेकशितिपाद्ग्रहणमुभयमपि कज्ञापयति ॥