6-2-7 पदे अपदेशे प्रकृत्या पूर्वपदम् तत्पुरुषे
index: 6.2.7 sutra: पदेऽपदेशे
अपदेशो व्याजः, तद्वाचिनि तत्पुरुषे समासे पदशब्दे उत्तरपदे पूर्वपदं प्रकृतिस्वरं भवति। मूत्रपदेन प्रस्थितः। उच्चारपदेन प्रस्थितः। मूत्रशब्दः सिविमुच्योष्टेरू चेति ष्ट्रन्प्रत्ययान्तः, मूत्रयतेर्वा घञन्तः आद्युदात्तः। उच्चारशब्दोऽपि घञन्तः थाथघञ्क्ताजबित्रकाणाम् 6.2.144 इत्यन्तोदात्तः। विशेषणसमासोऽयं मयूरव्यंसकादिर्वा। अपदेशे इति किम्? विष्णोः पदम् विष्णुपदम्।
index: 6.2.7 sutra: पदेऽपदेशे
व्याजवाचिनि पदशब्द उत्तरपदे पूर्वपदं प्रकृत्या तत्पुरुषे । मूत्रपदेन प्रस्थितः । उच्चारपदेन । मूत्रशब्दो घञन्तः । उच्चारशब्दो घञन्तः थाथ-<{SK3878}> आदिस्वरेणान्तोदात्तः । अपदेशे किम् । विष्णुपदम् ।
index: 6.2.7 sutra: पदेऽपदेशे
अच्चारः - पुलीषक्रिया ॥