6-2-77 सञ्ज्ञायां च पूर्वपदम् आदिः उदात्तः अणि च अकृञः
index: 6.2.77 sutra: संज्ञायां च
संज्ञायां विषये अणन्ते उत्तरपदे अकृञः पूर्वपदमाद्युदात्तं भवति। तन्तुवायो नाम कीटः। वालवायो नाम पर्वतः। अकृञः इत्येव, रथकारो नाम ब्राह्मणः।
index: 6.2.77 sutra: संज्ञायां च
अण्णन्ते परे । तन्तुवायो नाम कृमिः । अकृञ इत्येव । रथकारो नाम ब्राह्मणः ।