गोतन्तियवं पाले

6-2-78 गोतन्तियवं पाले पूर्वपदम् आदिः उदात्तः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गो तन्ति यव इत्येतानि पूर्वपदानि पालशब्द उत्तरपद आद्युदात्तानि भवन्ति। गोपा॑लः। तन्ति॑पालः। यव॑पालः। अनियुक्त ार्थ आरम्भः। गोतन्तियवमिति किम्? व॒त्स॒पा॒लः। पाल इति किम्? गो॒र॒क्षः॥

Siddhanta Kaumudi

Up

गोपालः । तन्तिपालः । यवपालः । अनियुक्तार्थो योगः । गो इति किम् । वत्सपालः । पाले इति किम् । गोरक्षः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

तनु विस्तारे , क्तिच्, तन्तिः - वत्सानां बन्धनरज्जुः ॥