6-2-78 गोतन्तियवं पाले पूर्वपदम् आदिः उदात्तः
index: 6.2.78 sutra: गोतन्तियवं पाले
गो तन्ति यव इत्येतानि पूर्वपदानि पालशब्दे अद्युदात्तनि भवन्ति। गोपालः। तन्तिपालः। यवपालः। अनियुक्तार्थ आरम्भः। गोतन्तियवम् इति किम्? वत्सपालः। पाले इति किम्? गोरक्षः।
index: 6.2.78 sutra: गोतन्तियवं पाले
गोपालः । तन्तिपालः । यवपालः । अनियुक्तार्थो योगः । गो इति किम् । वत्सपालः । पाले इति किम् । गोरक्षः ।
index: 6.2.78 sutra: गोतन्तियवं पाले
तनु विस्तारे , क्तिच्, तन्तिः - वत्सानां बन्धनरज्जुः ॥