6-2-76 शिल्पिनि च अकृञः पूर्वपदम् आदिः उदात्तः अणि
index: 6.2.76 sutra: शिल्पिनि चाकृञः
शिल्पिवाचिनि समासे अणन्ते उत्तरपदे पूर्वपदमाद्युदात्तं भवति, स चेदण् कृञो न भवति। तन्तुवायः। तुन्नवायः। वालवायः। शिल्पिनि इति किम्? काण्डलावः। शरलावः। अकृञः इति किम्? कुम्भकारः। अयस्कारः।
index: 6.2.76 sutra: शिल्पिनि चाकृञः
शिल्पिवाचिनि समासे अण्णन्ते परे पूर्वमाद्युदात्तं स चेदण कृञः परो न भवति । तन्तुवायः । शिल्पिनि किम् । काण्डलावः । अकृञः किम् । कुम्भकारः ।
index: 6.2.76 sutra: शिल्पिनि चाकृञः
युक्ते च इत्येव सिद्धे कृञः प्रतिषेधार्थ वचनतम् । तन्तुवाय इति ह्वावामश्च इत्यण्, अतो युक् । अयस्कार इति अतः कृकगम इत्यादिना विसर्जनीयस्य सत्वम् ॥