6-2-75 अणि नियुक्ते पूर्वपदम् आदिः उदात्तः
index: 6.2.75 sutra: अणि नियुक्ते
अणन्ते उत्तरपदे नियुक्तवाचिनि समासे पूर्वपदमाद्युदात्तं भवति। छत्रधारः। तूणीरघारः। कमण्डलुग्राहः। भृङ्गारधारः। नियुक्तोऽधिकृतः, स च कस्मिंश्चित् कर्तव्ये तत्परो न भवतीति नियुक्तः इत्यनेन सिध्यति। नियुक्तः इति किम्? काण्डलावः। शरलावः।
index: 6.2.75 sutra: अणि नियुक्ते
अण्णन्ते परे नियुक्तवाचिनि समासे पूर्वमाद्युदात्तम् । छत्रधारः । नियुक्ते किम् । काण्डलावः ।
index: 6.2.75 sutra: अणि नियुक्ते
एनियुक्त इति युजिर्योगे इत्यस्यैतद्रूपमित्याह - नियुक्तीऽधिकृत इति । स च कस्मिश्चत्कर्तव्ये तत्परो न भवतीति । कार्यान्तरेऽपि नियोगसम्भावात् ॥