6-2-74 प्राचां क्रीडायाम् पूर्वपदम् आदिः उदात्तः अके
index: 6.2.74 sutra: प्राचां क्रीडायाम्
प्राग्देशवर्तिनां या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते उत्तरपदे पूर्वपदमाद्युदात्तं भवति। उद्दालकपुष्पभज्जिका। वीरणुपुष्पप्रचायिका। शालभञ्जिका। तालभञ्जिका। संज्ञायाम् 3.3.109 इति ण्वुल्। नित्यं क्रीडाजीविकयोः 2.2.17 इति षष्ठीसमासः। प्राचाम् इति किम्? जीवपुत्रप्रचायिका। इयमुदीचां क्रीडा। क्रीडायाम् इति किम्? तवपुष्पप्रचायिका। पर्याये ण्वुच्प्रत्ययो भवति।
index: 6.2.74 sutra: प्राचां क्रीडायाम्
प्राद्गेश वाचिना या क्रीडा तद्वाचिनि समासे अकप्रत्ययान्ते परे पूर्वमाद्युदात्तं स्यात् । उद्दालकपुष्पभञ्जिका । संज्ञायाम् <{SK3286}> इति ण्वुल् । प्राचां किम् । जीवपुत्रप्रचायिका । इयमुदीचां क्रीडा । क्रीडायां किम् । तव पुष्पप्रचायिका । पर्याये ण्वुल् ।
index: 6.2.74 sutra: प्राचां क्रीडायाम्
प्राचां क्रीडायामिति श्रुतयोरेवान्वयसम्भवान्मतेनेत्यध्याहारो न युक्त इति चमत्वाऽऽह - प्राग्देश्वतिनां या एक्रीडेति ॥