6-2-73 अके जीविकार्थे पूर्वपदम् आदिः उदात्तः
index: 6.2.73 sutra: अके जीविकाऽर्थे
अकप्रत्ययान्ते उत्तरपदे जीविकार्थवाचिनि समासे पूर्वपदमाद्युदात्तं भवति। दन्तलेखकः। नखलेखकः। अवस्करशोधकः। रमणीयकारकः। दन्तलेखनादिभिर्येषां जीविका त एवमुच्यन्ते। नित्यं क्रीडाजीविकयोः 2.2.17 इति समासः। अके इति किम्। रमणीयकर्ता। जीविकार्थे इति किम्? इक्षुभक्षिकां मे धारयसि।
index: 6.2.73 sutra: अके जीविकाऽर्थे
दन्तलेखकः । यस्य दन्तलेखनेन जीविका । नित्यं क्रीडा-<{SK711}> इति समासः । अके किम् । रमणीयकर्ता । जीविकार्थे किम् । इक्षुभक्षिकां मे धारयसि ।
index: 6.2.73 sutra: अके जीविकाऽर्थे
जीविकावाजिनीति । प्रवृत्तिनिमितकथनमेतत्, जीविकारुपप्रवृत्तिनिमित इत्यर्थः । पर्यवसानभूमिस्तु तध्वान्, तदाह - दन्तलेखनादिभिर्यषामिति । रमणीयकतेति । अत्रापि नित्यं क्रीडाजीविकयोः इति समासः, क्रीडायामेव हि तृजन्तं सम्भवति, न पुनर्जीविकायामिति तत्रार्थः ॥